कृदन्तरूपाणि - बध् - बधँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बीभत्सनम् / बधनम्
अनीयर्
बीभत्सनीयः / बधनीयः - बीभत्सनीया / बधनीया
ण्वुल्
बीभत्सकः / बाधकः - बीभत्सिका / बाधिका
तुमुँन्
बीभत्सितुम् / बधितुम्
तव्य
बीभत्सितव्यः / बधितव्यः - बीभत्सितव्या / बधितव्या
तृच्
बीभत्सिता / बधिता - बीभत्सित्री / बधित्री
क्त्वा
बीभत्सित्वा / बधित्वा
क्तवतुँ
बीभत्सितवान् / बधितवान् - बीभत्सितवती / बधितवती
क्त
बीभत्सितः / बधितः - बीभत्सिता / बधिता
शानच्
बीभत्समानः / बधमानः - बीभत्समाना / बधमाना
यत्
बीभत्स्यः - बीभत्स्या
ण्यत्
बाध्यः - बाध्या
अच्
बीभत्सः / बधः - बीभत्सा / बधा
घञ्
बीभत्सः / बाधः
क्तिन्
बद्धिः
बीभत्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः