कृदन्तरूपाणि - बण्ट् - बटिँ विभाजने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बण्टनम्
अनीयर्
बण्टनीयः - बण्टनीया
ण्वुल्
बण्टकः - बण्टिका
तुमुँन्
बण्टितुम्
तव्य
बण्टितव्यः - बण्टितव्या
तृच्
बण्टिता - बण्टित्री
क्त्वा
बण्टित्वा
क्तवतुँ
बण्टितवान् - बण्टितवती
क्त
बण्टितः - बण्टिता
शतृँ
बण्टन् - बण्टन्ती
ण्यत्
बण्ट्यः - बण्ट्या
अच्
बण्टः - बण्टा
घञ्
बण्टः
बण्टा


सनादि प्रत्ययाः

उपसर्गाः