कृदन्तरूपाणि - प्र + लुन्थ् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलुन्थनम्
अनीयर्
प्रलुन्थनीयः - प्रलुन्थनीया
ण्वुल्
प्रलुन्थकः - प्रलुन्थिका
तुमुँन्
प्रलुन्थितुम्
तव्य
प्रलुन्थितव्यः - प्रलुन्थितव्या
तृच्
प्रलुन्थिता - प्रलुन्थित्री
ल्यप्
प्रलुन्थ्य
क्तवतुँ
प्रलुन्थितवान् - प्रलुन्थितवती
क्त
प्रलुन्थितः - प्रलुन्थिता
शतृँ
प्रलुन्थन् - प्रलुन्थन्ती
ण्यत्
प्रलुन्थ्यः - प्रलुन्थ्या
घञ्
प्रलुन्थः
प्रलुन्थः - प्रलुन्था
प्रलुन्था


सनादि प्रत्ययाः

उपसर्गाः