कृदन्तरूपाणि - प्र + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररदनम्
अनीयर्
प्ररदनीयः - प्ररदनीया
ण्वुल्
प्ररादकः - प्ररादिका
तुमुँन्
प्ररदितुम्
तव्य
प्ररदितव्यः - प्ररदितव्या
तृच्
प्ररदिता - प्ररदित्री
ल्यप्
प्ररद्य
क्तवतुँ
प्ररदितवान् - प्ररदितवती
क्त
प्ररदितः - प्ररदिता
शतृँ
प्ररदन् - प्ररदन्ती
ण्यत्
प्रराद्यः - प्रराद्या
अच्
प्ररदः - प्ररदा
घञ्
प्ररादः
क्तिन्
प्ररत्तिः


सनादि प्रत्ययाः

उपसर्गाः