कृदन्तरूपाणि - प्र + मा + यङ्लुक् + णिच् + सन् + णिच् - माङ् माने - दिवादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमामापयिषणम्
अनीयर्
प्रमामापयिषणीयः - प्रमामापयिषणीया
ण्वुल्
प्रमामापयिषकः - प्रमामापयिषिका
तुमुँन्
प्रमामापयिषयितुम्
तव्य
प्रमामापयिषयितव्यः - प्रमामापयिषयितव्या
तृच्
प्रमामापयिषयिता - प्रमामापयिषयित्री
ल्यप्
प्रमामापयिषय्य
क्तवतुँ
प्रमामापयिषितवान् - प्रमामापयिषितवती
क्त
प्रमामापयिषितः - प्रमामापयिषिता
शतृँ
प्रमामापयिषयन् - प्रमामापयिषयन्ती
शानच्
प्रमामापयिषयमाणः - प्रमामापयिषयमाणा
यत्
प्रमामापयिष्यः - प्रमामापयिष्या
अच्
प्रमामापयिषः - प्रमामापयिषा
घञ्
प्रमामापयिषः
प्रमामापयिषः - प्रमामापयिषा
प्रमामापयिषा
अङ्
प्रमामापयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः