कृदन्तरूपाणि - प्र + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रफक्कणम्
अनीयर्
प्रफक्कणीयः - प्रफक्कणीया
ण्वुल्
प्रफक्ककः - प्रफक्किका
तुमुँन्
प्रफक्कितुम्
तव्य
प्रफक्कितव्यः - प्रफक्कितव्या
तृच्
प्रफक्किता - प्रफक्कित्री
ल्यप्
प्रफक्क्य
क्तवतुँ
प्रफक्कितवान् - प्रफक्कितवती
क्त
प्रफक्कितः - प्रफक्किता
शतृँ
प्रफक्कन् - प्रफक्कन्ती
ण्यत्
प्रफक्क्यः - प्रफक्क्या
अच्
प्रफक्कः - प्रफक्का
घञ्
प्रफक्कः
प्रफक्का


सनादि प्रत्ययाः

उपसर्गाः