कृदन्तरूपाणि - प्र + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणखनम्
अनीयर्
प्रणखनीयः - प्रणखनीया
ण्वुल्
प्रणाखकः - प्रणाखिका
तुमुँन्
प्रणखितुम्
तव्य
प्रणखितव्यः - प्रणखितव्या
तृच्
प्रणखिता - प्रणखित्री
ल्यप्
प्रणख्य
क्तवतुँ
प्रणखितवान् - प्रणखितवती
क्त
प्रणखितः - प्रणखिता
शतृँ
प्रणखन् - प्रणखन्ती
ण्यत्
प्रणाख्यः - प्रणाख्या
अच्
प्रणखः - प्रणखा
घञ्
प्रणाखः
क्तिन्
प्रणक्तिः


सनादि प्रत्ययाः

उपसर्गाः