कृदन्तरूपाणि - प्र + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्वङ्गनम्
अनीयर्
प्रत्वङ्गनीयः - प्रत्वङ्गनीया
ण्वुल्
प्रत्वङ्गकः - प्रत्वङ्गिका
तुमुँन्
प्रत्वङ्गितुम्
तव्य
प्रत्वङ्गितव्यः - प्रत्वङ्गितव्या
तृच्
प्रत्वङ्गिता - प्रत्वङ्गित्री
ल्यप्
प्रत्वङ्ग्य
क्तवतुँ
प्रत्वङ्गितवान् - प्रत्वङ्गितवती
क्त
प्रत्वङ्गितः - प्रत्वङ्गिता
शतृँ
प्रत्वङ्गन् - प्रत्वङ्गन्ती
ण्यत्
प्रत्वङ्ग्यः - प्रत्वङ्ग्या
अच्
प्रत्वङ्गः - प्रत्वङ्गा
घञ्
प्रत्वङ्गः
प्रत्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः