कृदन्तरूपाणि - प्र + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतङ्कनम्
अनीयर्
प्रतङ्कनीयः - प्रतङ्कनीया
ण्वुल्
प्रतङ्ककः - प्रतङ्किका
तुमुँन्
प्रतङ्कितुम्
तव्य
प्रतङ्कितव्यः - प्रतङ्कितव्या
तृच्
प्रतङ्किता - प्रतङ्कित्री
ल्यप्
प्रतङ्क्य
क्तवतुँ
प्रतङ्कितवान् - प्रतङ्कितवती
क्त
प्रतङ्कितः - प्रतङ्किता
शतृँ
प्रतङ्कन् - प्रतङ्कन्ती
ण्यत्
प्रतङ्क्यः - प्रतङ्क्या
अच्
प्रतङ्कः - प्रतङ्का
घञ्
प्रतङ्कः
प्रतङ्का


सनादि प्रत्ययाः

उपसर्गाः