कृदन्तरूपाणि - प्र + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचन्दनम्
अनीयर्
प्रचन्दनीयः - प्रचन्दनीया
ण्वुल्
प्रचन्दकः - प्रचन्दिका
तुमुँन्
प्रचन्दितुम्
तव्य
प्रचन्दितव्यः - प्रचन्दितव्या
तृच्
प्रचन्दिता - प्रचन्दित्री
ल्यप्
प्रचन्द्य
क्तवतुँ
प्रचन्दितवान् - प्रचन्दितवती
क्त
प्रचन्दितः - प्रचन्दिता
शतृँ
प्रचन्दन् - प्रचन्दन्ती
ण्यत्
प्रचन्द्यः - प्रचन्द्या
अच्
प्रचन्दः - प्रचन्दा
घञ्
प्रचन्दः
प्रचन्दा


सनादि प्रत्ययाः

उपसर्गाः