कृदन्तरूपाणि - प्र + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचकनम्
अनीयर्
प्रचकनीयः - प्रचकनीया
ण्वुल्
प्रचाककः - प्रचाकिका
तुमुँन्
प्रचकितुम्
तव्य
प्रचकितव्यः - प्रचकितव्या
तृच्
प्रचकिता - प्रचकित्री
ल्यप्
प्रचक्य
क्तवतुँ
प्रचकितवान् - प्रचकितवती
क्त
प्रचकितः - प्रचकिता
शानच्
प्रचकमानः - प्रचकमाना
ण्यत्
प्रचाक्यः - प्रचाक्या
अच्
प्रचकः - प्रचका
घञ्
प्रचाकः
क्तिन्
प्रचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः