कृदन्तरूपाणि - प्र + क्लिन्द् + यङ् + णिच् + सन् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचेक्लिन्द्ययिषणम्
अनीयर्
प्रचेक्लिन्द्ययिषणीयः - प्रचेक्लिन्द्ययिषणीया
ण्वुल्
प्रचेक्लिन्द्ययिषकः - प्रचेक्लिन्द्ययिषिका
तुमुँन्
प्रचेक्लिन्द्ययिषयितुम्
तव्य
प्रचेक्लिन्द्ययिषयितव्यः - प्रचेक्लिन्द्ययिषयितव्या
तृच्
प्रचेक्लिन्द्ययिषयिता - प्रचेक्लिन्द्ययिषयित्री
ल्यप्
प्रचेक्लिन्द्ययिषय्य
क्तवतुँ
प्रचेक्लिन्द्ययिषितवान् - प्रचेक्लिन्द्ययिषितवती
क्त
प्रचेक्लिन्द्ययिषितः - प्रचेक्लिन्द्ययिषिता
शतृँ
प्रचेक्लिन्द्ययिषयन् - प्रचेक्लिन्द्ययिषयन्ती
शानच्
प्रचेक्लिन्द्ययिषयमाणः - प्रचेक्लिन्द्ययिषयमाणा
यत्
प्रचेक्लिन्द्ययिष्यः - प्रचेक्लिन्द्ययिष्या
अच्
प्रचेक्लिन्द्ययिषः - प्रचेक्लिन्द्ययिषा
घञ्
प्रचेक्लिन्द्ययिषः
प्रचेक्लिन्द्ययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः