कृदन्तरूपाणि - प्र + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकोकणम् / प्रकोकनम्
अनीयर्
प्रकोकणीयः / प्रकोकनीयः - प्रकोकणीया / प्रकोकनीया
ण्वुल्
प्रकोककः - प्रकोकिका
तुमुँन्
प्रकोकितुम्
तव्य
प्रकोकितव्यः - प्रकोकितव्या
तृच्
प्रकोकिता - प्रकोकित्री
ल्यप्
प्रकुक्य
क्तवतुँ
प्रकोकितवान् / प्रकुकितवान् - प्रकोकितवती / प्रकुकितवती
क्त
प्रकोकितः / प्रकुकितः - प्रकोकिता / प्रकुकिता
शानच्
प्रकोकमाणः / प्रकोकमानः - प्रकोकमाणा / प्रकोकमाना
ण्यत्
प्रकोक्यः - प्रकोक्या
घञ्
प्रकोकः
प्रकुकः - प्रकुका
क्तिन्
प्रकुक्तिः


सनादि प्रत्ययाः

उपसर्गाः