कृदन्तरूपाणि - प्रति + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्वादनम्
अनीयर्
प्रतिस्वादनीयः - प्रतिस्वादनीया
ण्वुल्
प्रतिस्वादकः - प्रतिस्वादिका
तुमुँन्
प्रतिस्वादितुम्
तव्य
प्रतिस्वादितव्यः - प्रतिस्वादितव्या
तृच्
प्रतिस्वादिता - प्रतिस्वादित्री
ल्यप्
प्रतिस्वाद्य
क्तवतुँ
प्रतिस्वादितवान् - प्रतिस्वादितवती
क्त
प्रतिस्वादितः - प्रतिस्वादिता
शानच्
प्रतिस्वादमानः - प्रतिस्वादमाना
ण्यत्
प्रतिस्वाद्यः - प्रतिस्वाद्या
अच्
प्रतिस्वादः - प्रतिस्वादा
घञ्
प्रतिस्वादः
प्रतिस्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः