कृदन्तरूपाणि - प्रति + स्त्यै - ष्ट्यै शब्दसङ्घातयोः - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्त्यानम्
अनीयर्
प्रतिस्त्यानीयः - प्रतिस्त्यानीया
ण्वुल्
प्रतिस्त्यायकः - प्रतिस्त्यायिका
तुमुँन्
प्रतिस्त्यातुम्
तव्य
प्रतिस्त्यातव्यः - प्रतिस्त्यातव्या
तृच्
प्रतिस्त्याता - प्रतिस्त्यात्री
ल्यप्
प्रतिस्त्याय
क्तवतुँ
प्रतिस्त्यानवान् - प्रतिस्त्यानवती
क्त
प्रतिस्त्यानः - प्रतिस्त्याना
शतृँ
प्रतिस्त्यायन् - प्रतिस्त्यायन्ती
यत्
प्रतिस्त्येयः - प्रतिस्त्येया
घञ्
प्रतिस्त्यायः
प्रतिस्त्यः - प्रतिस्त्या
अङ्
प्रतिस्त्या


सनादि प्रत्ययाः

उपसर्गाः


अन्याः