कृदन्तरूपाणि - प्रति + सम् + यत् - यतीँ प्रयत्ने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसय्ँयतनम् / प्रतिसंयतनम्
अनीयर्
प्रतिसय्ँयतनीयः / प्रतिसंयतनीयः - प्रतिसय्ँयतनीया / प्रतिसंयतनीया
ण्वुल्
प्रतिसय्ँयातकः / प्रतिसंयातकः - प्रतिसय्ँयातिका / प्रतिसंयातिका
तुमुँन्
प्रतिसय्ँयतितुम् / प्रतिसंयतितुम्
तव्य
प्रतिसय्ँयतितव्यः / प्रतिसंयतितव्यः - प्रतिसय्ँयतितव्या / प्रतिसंयतितव्या
तृच्
प्रतिसय्ँयतिता / प्रतिसंयतिता - प्रतिसय्ँयतित्री / प्रतिसंयतित्री
ल्यप्
प्रतिसय्ँयत्य / प्रतिसंयत्य
क्तवतुँ
प्रतिसय्ँयत्तवान् / प्रतिसंयत्तवान् - प्रतिसय्ँयत्तवती / प्रतिसंयत्तवती
क्त
प्रतिसय्ँयत्तः / प्रतिसंयत्तः - प्रतिसय्ँयत्ता / प्रतिसंयत्ता
शानच्
प्रतिसय्ँयतमानः / प्रतिसंयतमानः - प्रतिसय्ँयतमाना / प्रतिसंयतमाना
यत्
प्रतिसय्ँयत्यः / प्रतिसंयत्यः - प्रतिसय्ँयत्या / प्रतिसंयत्या
अच्
प्रतिसय्ँयतः / प्रतिसंयतः - प्रतिसय्ँयता - प्रतिसंयता
घञ्
प्रतिसय्ँयातः / प्रतिसंयातः
क्तिन्
प्रतिसय्ँयत्तिः / प्रतिसंयत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः