कृदन्तरूपाणि - प्रति + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्लङ्गनम्
अनीयर्
प्रतिश्लङ्गनीयः - प्रतिश्लङ्गनीया
ण्वुल्
प्रतिश्लङ्गकः - प्रतिश्लङ्गिका
तुमुँन्
प्रतिश्लङ्गितुम्
तव्य
प्रतिश्लङ्गितव्यः - प्रतिश्लङ्गितव्या
तृच्
प्रतिश्लङ्गिता - प्रतिश्लङ्गित्री
ल्यप्
प्रतिश्लङ्ग्य
क्तवतुँ
प्रतिश्लङ्गितवान् - प्रतिश्लङ्गितवती
क्त
प्रतिश्लङ्गितः - प्रतिश्लङ्गिता
शतृँ
प्रतिश्लङ्गन् - प्रतिश्लङ्गन्ती
ण्यत्
प्रतिश्लङ्ग्यः - प्रतिश्लङ्ग्या
अच्
प्रतिश्लङ्गः - प्रतिश्लङ्गा
घञ्
प्रतिश्लङ्गः
प्रतिश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः