कृदन्तरूपाणि - प्रति + श्रु + यङ् + णिच् + सन् + णिच् - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशोश्रिययिषणम्
अनीयर्
प्रतिशोश्रिययिषणीयः - प्रतिशोश्रिययिषणीया
ण्वुल्
प्रतिशोश्रिययिषकः - प्रतिशोश्रिययिषिका
तुमुँन्
प्रतिशोश्रिययिषयितुम्
तव्य
प्रतिशोश्रिययिषयितव्यः - प्रतिशोश्रिययिषयितव्या
तृच्
प्रतिशोश्रिययिषयिता - प्रतिशोश्रिययिषयित्री
ल्यप्
प्रतिशोश्रिययिषय्य
क्तवतुँ
प्रतिशोश्रिययिषितवान् - प्रतिशोश्रिययिषितवती
क्त
प्रतिशोश्रिययिषितः - प्रतिशोश्रिययिषिता
शतृँ
प्रतिशोश्रिययिषयन् - प्रतिशोश्रिययिषयन्ती
शानच्
प्रतिशोश्रिययिषयमाणः - प्रतिशोश्रिययिषयमाणा
यत्
प्रतिशोश्रिययिष्यः - प्रतिशोश्रिययिष्या
अच्
प्रतिशोश्रिययिषः - प्रतिशोश्रिययिषा
घञ्
प्रतिशोश्रिययिषः
प्रतिशोश्रिययिषा


सनादि प्रत्ययाः

उपसर्गाः