कृदन्तरूपाणि - प्रति + श्रु + यङ्लुक् + णिच् - श्रु श्रवणे - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशोश्रावणम्
अनीयर्
प्रतिशोश्रावणीयः - प्रतिशोश्रावणीया
ण्वुल्
प्रतिशोश्रावकः - प्रतिशोश्राविका
तुमुँन्
प्रतिशोश्रावयितुम्
तव्य
प्रतिशोश्रावयितव्यः - प्रतिशोश्रावयितव्या
तृच्
प्रतिशोश्रावयिता - प्रतिशोश्रावयित्री
ल्यप्
प्रतिशोश्राव्य
क्तवतुँ
प्रतिशोश्रावितवान् - प्रतिशोश्रावितवती
क्त
प्रतिशोश्रावितः - प्रतिशोश्राविता
शतृँ
प्रतिशोश्रावयन् - प्रतिशोश्रावयन्ती
शानच्
प्रतिशोश्रावयमाणः - प्रतिशोश्रावयमाणा
यत्
प्रतिशोश्राव्यः - प्रतिशोश्राव्या
अच्
प्रतिशोश्रावः - प्रतिशोश्रावा
प्रतिशोश्रावा


सनादि प्रत्ययाः

उपसर्गाः