कृदन्तरूपाणि - प्रति + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिराखणम्
अनीयर्
प्रतिराखणीयः - प्रतिराखणीया
ण्वुल्
प्रतिराखकः - प्रतिराखिका
तुमुँन्
प्रतिराखितुम्
तव्य
प्रतिराखितव्यः - प्रतिराखितव्या
तृच्
प्रतिराखिता - प्रतिराखित्री
ल्यप्
प्रतिराख्य
क्तवतुँ
प्रतिराखितवान् - प्रतिराखितवती
क्त
प्रतिराखितः - प्रतिराखिता
शतृँ
प्रतिराखन् - प्रतिराखन्ती
ण्यत्
प्रतिराख्यः - प्रतिराख्या
अच्
प्रतिराखः - प्रतिराखा
घञ्
प्रतिराखः
प्रतिराखा


सनादि प्रत्ययाः

उपसर्गाः