कृदन्तरूपाणि - प्रति + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरदनम्
अनीयर्
प्रतिरदनीयः - प्रतिरदनीया
ण्वुल्
प्रतिरादकः - प्रतिरादिका
तुमुँन्
प्रतिरदितुम्
तव्य
प्रतिरदितव्यः - प्रतिरदितव्या
तृच्
प्रतिरदिता - प्रतिरदित्री
ल्यप्
प्रतिरद्य
क्तवतुँ
प्रतिरदितवान् - प्रतिरदितवती
क्त
प्रतिरदितः - प्रतिरदिता
शतृँ
प्रतिरदन् - प्रतिरदन्ती
ण्यत्
प्रतिराद्यः - प्रतिराद्या
अच्
प्रतिरदः - प्रतिरदा
घञ्
प्रतिरादः
क्तिन्
प्रतिरत्तिः


सनादि प्रत्ययाः

उपसर्गाः