कृदन्तरूपाणि - प्रति + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमचनम्
अनीयर्
प्रतिमचनीयः - प्रतिमचनीया
ण्वुल्
प्रतिमाचकः - प्रतिमाचिका
तुमुँन्
प्रतिमचितुम्
तव्य
प्रतिमचितव्यः - प्रतिमचितव्या
तृच्
प्रतिमचिता - प्रतिमचित्री
ल्यप्
प्रतिमच्य
क्तवतुँ
प्रतिमचितवान् - प्रतिमचितवती
क्त
प्रतिमचितः - प्रतिमचिता
शानच्
प्रतिमचमानः - प्रतिमचमाना
ण्यत्
प्रतिमाच्यः - प्रतिमाच्या
अच्
प्रतिमचः - प्रतिमचा
घञ्
प्रतिमाचः
क्तिन्
प्रतिमक्तिः


सनादि प्रत्ययाः

उपसर्गाः