कृदन्तरूपाणि - प्रति + नख् - णखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनखनम्
अनीयर्
प्रतिनखनीयः - प्रतिनखनीया
ण्वुल्
प्रतिनाखकः - प्रतिनाखिका
तुमुँन्
प्रतिनखितुम्
तव्य
प्रतिनखितव्यः - प्रतिनखितव्या
तृच्
प्रतिनखिता - प्रतिनखित्री
ल्यप्
प्रतिनख्य
क्तवतुँ
प्रतिनखितवान् - प्रतिनखितवती
क्त
प्रतिनखितः - प्रतिनखिता
शतृँ
प्रतिनखन् - प्रतिनखन्ती
ण्यत्
प्रतिनाख्यः - प्रतिनाख्या
अच्
प्रतिनखः - प्रतिनखा
घञ्
प्रतिनाखः
क्तिन्
प्रतिनक्तिः


सनादि प्रत्ययाः

उपसर्गाः