कृदन्तरूपाणि - प्रति + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकुन्थनम्
अनीयर्
प्रतिकुन्थनीयः - प्रतिकुन्थनीया
ण्वुल्
प्रतिकुन्थकः - प्रतिकुन्थिका
तुमुँन्
प्रतिकुन्थितुम्
तव्य
प्रतिकुन्थितव्यः - प्रतिकुन्थितव्या
तृच्
प्रतिकुन्थिता - प्रतिकुन्थित्री
ल्यप्
प्रतिकुन्थ्य
क्तवतुँ
प्रतिकुन्थितवान् - प्रतिकुन्थितवती
क्त
प्रतिकुन्थितः - प्रतिकुन्थिता
शतृँ
प्रतिकुन्थन् - प्रतिकुन्थन्ती
ण्यत्
प्रतिकुन्थ्यः - प्रतिकुन्थ्या
घञ्
प्रतिकुन्थः
प्रतिकुन्थः - प्रतिकुन्था
प्रतिकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः