कृदन्तरूपाणि - पृच् + यङ्लुक् + णिच् + सन् + णिच् - पृचीँ सम्पर्चने सम्पर्के - अदादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परीपर्चयिषणम् / परिपर्चयिषणम् / पर्पर्चयिषणम्
अनीयर्
परीपर्चयिषणीयः / परिपर्चयिषणीयः / पर्पर्चयिषणीयः - परीपर्चयिषणीया / परिपर्चयिषणीया / पर्पर्चयिषणीया
ण्वुल्
परीपर्चयिषकः / परिपर्चयिषकः / पर्पर्चयिषकः - परीपर्चयिषिका / परिपर्चयिषिका / पर्पर्चयिषिका
तुमुँन्
परीपर्चयिषयितुम् / परिपर्चयिषयितुम् / पर्पर्चयिषयितुम्
तव्य
परीपर्चयिषयितव्यः / परिपर्चयिषयितव्यः / पर्पर्चयिषयितव्यः - परीपर्चयिषयितव्या / परिपर्चयिषयितव्या / पर्पर्चयिषयितव्या
तृच्
परीपर्चयिषयिता / परिपर्चयिषयिता / पर्पर्चयिषयिता - परीपर्चयिषयित्री / परिपर्चयिषयित्री / पर्पर्चयिषयित्री
क्त्वा
परीपर्चयिषयित्वा / परिपर्चयिषयित्वा / पर्पर्चयिषयित्वा
क्तवतुँ
परीपर्चयिषितवान् / परिपर्चयिषितवान् / पर्पर्चयिषितवान् - परीपर्चयिषितवती / परिपर्चयिषितवती / पर्पर्चयिषितवती
क्त
परीपर्चयिषितः / परिपर्चयिषितः / पर्पर्चयिषितः - परीपर्चयिषिता / परिपर्चयिषिता / पर्पर्चयिषिता
शतृँ
परीपर्चयिषयन् / परिपर्चयिषयन् / पर्पर्चयिषयन् - परीपर्चयिषयन्ती / परिपर्चयिषयन्ती / पर्पर्चयिषयन्ती
शानच्
परीपर्चयिषयमाणः / परिपर्चयिषयमाणः / पर्पर्चयिषयमाणः - परीपर्चयिषयमाणा / परिपर्चयिषयमाणा / पर्पर्चयिषयमाणा
यत्
परीपर्चयिष्यः / परिपर्चयिष्यः / पर्पर्चयिष्यः - परीपर्चयिष्या / परिपर्चयिष्या / पर्पर्चयिष्या
अच्
परीपर्चयिषः / परिपर्चयिषः / पर्पर्चयिषः - परीपर्चयिषा - परिपर्चयिषा - पर्पर्चयिषा
घञ्
परीपर्चयिषः / परिपर्चयिषः / पर्पर्चयिषः
परीपर्चयिषा / परिपर्चयिषा / पर्पर्चयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः