कृदन्तरूपाणि - पृच् + णिच् + सन् - पृचीँ सम्पर्चने सम्पर्के - अदादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपर्चयिषणम्
अनीयर्
पिपर्चयिषणीयः - पिपर्चयिषणीया
ण्वुल्
पिपर्चयिषकः - पिपर्चयिषिका
तुमुँन्
पिपर्चयिषितुम्
तव्य
पिपर्चयिषितव्यः - पिपर्चयिषितव्या
तृच्
पिपर्चयिषिता - पिपर्चयिषित्री
क्त्वा
पिपर्चयिषित्वा
क्तवतुँ
पिपर्चयिषितवान् - पिपर्चयिषितवती
क्त
पिपर्चयिषितः - पिपर्चयिषिता
शतृँ
पिपर्चयिषन् - पिपर्चयिषन्ती
शानच्
पिपर्चयिषमाणः - पिपर्चयिषमाणा
यत्
पिपर्चयिष्यः - पिपर्चयिष्या
अच्
पिपर्चयिषः - पिपर्चयिषा
घञ्
पिपर्चयिषः
पिपर्चयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः