कृदन्तरूपाणि - पुट्ट् - पुट्टँ अल्पीभावे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पुट्टनम्
अनीयर्
पुट्टनीयः - पुट्टनीया
ण्वुल्
पुट्टकः - पुट्टिका
तुमुँन्
पुट्टयितुम्
तव्य
पुट्टयितव्यः - पुट्टयितव्या
तृच्
पुट्टयिता - पुट्टयित्री
क्त्वा
पुट्टयित्वा
क्तवतुँ
पुट्टितवान् - पुट्टितवती
क्त
पुट्टितः - पुट्टिता
शतृँ
पुट्टयन् - पुट्टयन्ती
शानच्
पुट्टयमानः - पुट्टयमाना
यत्
पुट्ट्यः - पुट्ट्या
अच्
पुट्टः - पुट्टा
युच्
पुट्टना


सनादि प्रत्ययाः

उपसर्गाः