कृदन्तरूपाणि - पिण्ठ् - पिठिँ सङ्घाते इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिण्ठनम्
अनीयर्
पिण्ठनीयः - पिण्ठनीया
ण्वुल्
पिण्ठकः - पिण्ठिका
तुमुँन्
पिण्ठयितुम् / पिण्ठितुम्
तव्य
पिण्ठयितव्यः / पिण्ठितव्यः - पिण्ठयितव्या / पिण्ठितव्या
तृच्
पिण्ठयिता / पिण्ठिता - पिण्ठयित्री / पिण्ठित्री
क्त्वा
पिण्ठयित्वा / पिण्ठित्वा
क्तवतुँ
पिण्ठितवान् - पिण्ठितवती
क्त
पिण्ठितः - पिण्ठिता
शतृँ
पिण्ठयन् / पिण्ठन् - पिण्ठयन्ती / पिण्ठन्ती
शानच्
पिण्ठयमानः / पिण्ठमानः - पिण्ठयमाना / पिण्ठमाना
यत्
पिण्ठ्यः - पिण्ठ्या
ण्यत्
पिण्ठ्यः - पिण्ठ्या
अच्
पिण्ठः - पिण्ठा
घञ्
पिण्ठः
पिण्ठः - पिण्ठा
पिण्ठा
युच्
पिण्ठना


सनादि प्रत्ययाः

उपसर्गाः