कृदन्तरूपाणि - पिञ्ज् - पिजिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिञ्जनम्
अनीयर्
पिञ्जनीयः - पिञ्जनीया
ण्वुल्
पिञ्जकः - पिञ्जिका
तुमुँन्
पिञ्जयितुम् / पिञ्जितुम्
तव्य
पिञ्जयितव्यः / पिञ्जितव्यः - पिञ्जयितव्या / पिञ्जितव्या
तृच्
पिञ्जयिता / पिञ्जिता - पिञ्जयित्री / पिञ्जित्री
क्त्वा
पिञ्जयित्वा / पिञ्जित्वा
क्तवतुँ
पिञ्जितवान् - पिञ्जितवती
क्त
पिञ्जितः - पिञ्जिता
शतृँ
पिञ्जयन् / पिञ्जन् - पिञ्जयन्ती / पिञ्जन्ती
शानच्
पिञ्जयमानः / पिञ्जमानः - पिञ्जयमाना / पिञ्जमाना
यत्
पिञ्ज्यः - पिञ्ज्या
ण्यत्
पिञ्ज्यः - पिञ्ज्या
अच्
पिञ्जः - पिञ्जा
घञ्
पिञ्जः
पिञ्जः - पिञ्जा
पिञ्जा
युच्
पिञ्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः