कृदन्तरूपाणि - पर्ब् - पर्बँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्बणम्
अनीयर्
पर्बणीयः - पर्बणीया
ण्वुल्
पर्बकः - पर्बिका
तुमुँन्
पर्बितुम्
तव्य
पर्बितव्यः - पर्बितव्या
तृच्
पर्बिता - पर्बित्री
क्त्वा
पर्बित्वा
क्तवतुँ
पर्बितवान् - पर्बितवती
क्त
पर्बितः - पर्बिता
शतृँ
पर्बन् - पर्बन्ती
ण्यत्
पर्ब्यः - पर्ब्या
अच्
पर्बः - पर्बा
घञ्
पर्बः
पर्बा


सनादि प्रत्ययाः

उपसर्गाः