कृदन्तरूपाणि - परि + सूद् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसूदनम्
अनीयर्
परिसूदनीयः - परिसूदनीया
ण्वुल्
परिसूदकः - परिसूदिका
तुमुँन्
परिसूदितुम्
तव्य
परिसूदितव्यः - परिसूदितव्या
तृच्
परिसूदिता - परिसूदित्री
ल्यप्
परिसूद्य
क्तवतुँ
परिसूदितवान् - परिसूदितवती
क्त
परिसूदितः - परिसूदिता
शानच्
परिसूदमानः - परिसूदमाना
ण्यत्
परिसूद्यः - परिसूद्या
घञ्
परिसूदः
परिसूदः - परिसूदा
परिसूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः