कृदन्तरूपाणि - परि + सीक् + यङ् + सन् + णिच् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसेसीक्येषणम्
अनीयर्
परिसेसीक्येषणीयः - परिसेसीक्येषणीया
ण्वुल्
परिसेसीक्येषकः - परिसेसीक्येषिका
तुमुँन्
परिसेसीक्येषयितुम्
तव्य
परिसेसीक्येषयितव्यः - परिसेसीक्येषयितव्या
तृच्
परिसेसीक्येषयिता - परिसेसीक्येषयित्री
ल्यप्
परिसेसीक्येष्य
क्तवतुँ
परिसेसीक्येषितवान् - परिसेसीक्येषितवती
क्त
परिसेसीक्येषितः - परिसेसीक्येषिता
शतृँ
परिसेसीक्येषयन् - परिसेसीक्येषयन्ती
शानच्
परिसेसीक्येषयमाणः - परिसेसीक्येषयमाणा
यत्
परिसेसीक्येष्यः - परिसेसीक्येष्या
अच्
परिसेसीक्येषः - परिसेसीक्येषा
घञ्
परिसेसीक्येषः
परिसेसीक्येषा


सनादि प्रत्ययाः

उपसर्गाः