कृदन्तरूपाणि - परि + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्लाखनम्
अनीयर्
परिश्लाखनीयः - परिश्लाखनीया
ण्वुल्
परिश्लाखकः - परिश्लाखिका
तुमुँन्
परिश्लाखितुम्
तव्य
परिश्लाखितव्यः - परिश्लाखितव्या
तृच्
परिश्लाखिता - परिश्लाखित्री
ल्यप्
परिश्लाख्य
क्तवतुँ
परिश्लाखितवान् - परिश्लाखितवती
क्त
परिश्लाखितः - परिश्लाखिता
शतृँ
परिश्लाखन् - परिश्लाखन्ती
ण्यत्
परिश्लाख्यः - परिश्लाख्या
अच्
परिश्लाखः - परिश्लाखा
घञ्
परिश्लाखः
परिश्लाखा


सनादि प्रत्ययाः

उपसर्गाः