कृदन्तरूपाणि - परि + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्लङ्गनम्
अनीयर्
परिश्लङ्गनीयः - परिश्लङ्गनीया
ण्वुल्
परिश्लङ्गकः - परिश्लङ्गिका
तुमुँन्
परिश्लङ्गितुम्
तव्य
परिश्लङ्गितव्यः - परिश्लङ्गितव्या
तृच्
परिश्लङ्गिता - परिश्लङ्गित्री
ल्यप्
परिश्लङ्ग्य
क्तवतुँ
परिश्लङ्गितवान् - परिश्लङ्गितवती
क्त
परिश्लङ्गितः - परिश्लङ्गिता
शतृँ
परिश्लङ्गन् - परिश्लङ्गन्ती
ण्यत्
परिश्लङ्ग्यः - परिश्लङ्ग्या
अच्
परिश्लङ्गः - परिश्लङ्गा
घञ्
परिश्लङ्गः
परिश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः