कृदन्तरूपाणि - परि + विज् + यङ् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेविजनम्
अनीयर्
परिवेविजनीयः - परिवेविजनीया
ण्वुल्
परिवेविजकः - परिवेविजिका
तुमुँन्
परिवेविजितुम्
तव्य
परिवेविजितव्यः - परिवेविजितव्या
तृच्
परिवेविजिता - परिवेविजित्री
ल्यप्
परिवेविज्य
क्तवतुँ
परिवेविजितवान् - परिवेविजितवती
क्त
परिवेविजितः - परिवेविजिता
शानच्
परिवेविज्यमानः - परिवेविज्यमाना
यत्
परिवेविज्यः - परिवेविज्या
घञ्
परिवेविजः
परिवेविजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः