कृदन्तरूपाणि - परि + लङ्ग् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलङ्गनम्
अनीयर्
परिलङ्गनीयः - परिलङ्गनीया
ण्वुल्
परिलङ्गकः - परिलङ्गिका
तुमुँन्
परिलङ्गितुम्
तव्य
परिलङ्गितव्यः - परिलङ्गितव्या
तृच्
परिलङ्गिता - परिलङ्गित्री
ल्यप्
परिलङ्ग्य
क्तवतुँ
परिलङ्गितवान् - परिलङ्गितवती
क्त
परिलङ्गितः - परिलङ्गिता
शतृँ
परिलङ्गन् - परिलङ्गन्ती
ण्यत्
परिलङ्ग्यः - परिलङ्ग्या
अच्
परिलङ्गः - परिलङ्गा
घञ्
परिलङ्गः
परिलङ्गा


सनादि प्रत्ययाः

उपसर्गाः