कृदन्तरूपाणि - परि + लङ्ख् + क्तवतुँ - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिलङ्खितवत् (पुं)
परिलङ्खितवान्
परिलङ्खितवती (स्त्री)
परिलङ्खितवती
परिलङ्खितवत् (नपुं)
परिलङ्खितवत् / परिलङ्खितवद्