कृदन्तरूपाणि - परि + लङ्ख् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलिलङ्खिषणम्
अनीयर्
परिलिलङ्खिषणीयः - परिलिलङ्खिषणीया
ण्वुल्
परिलिलङ्खिषकः - परिलिलङ्खिषिका
तुमुँन्
परिलिलङ्खिषितुम्
तव्य
परिलिलङ्खिषितव्यः - परिलिलङ्खिषितव्या
तृच्
परिलिलङ्खिषिता - परिलिलङ्खिषित्री
ल्यप्
परिलिलङ्खिष्य
क्तवतुँ
परिलिलङ्खिषितवान् - परिलिलङ्खिषितवती
क्त
परिलिलङ्खिषितः - परिलिलङ्खिषिता
शतृँ
परिलिलङ्खिषन् - परिलिलङ्खिषन्ती
यत्
परिलिलङ्खिष्यः - परिलिलङ्खिष्या
अच्
परिलिलङ्खिषः - परिलिलङ्खिषा
घञ्
परिलिलङ्खिषः
परिलिलङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः