कृदन्तरूपाणि - परि + लङ्ख् + यङ्लुक् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलालङ्खनम्
अनीयर्
परिलालङ्खनीयः - परिलालङ्खनीया
ण्वुल्
परिलालङ्खकः - परिलालङ्खिका
तुमुँन्
परिलालङ्खितुम्
तव्य
परिलालङ्खितव्यः - परिलालङ्खितव्या
तृच्
परिलालङ्खिता - परिलालङ्खित्री
ल्यप्
परिलालङ्ख्य
क्तवतुँ
परिलालङ्खितवान् - परिलालङ्खितवती
क्त
परिलालङ्खितः - परिलालङ्खिता
शतृँ
परिलालङ्खन् - परिलालङ्खती
ण्यत्
परिलालङ्ख्यः - परिलालङ्ख्या
अच्
परिलालङ्खः - परिलालङ्खा
घञ्
परिलालङ्खः
परिलालङ्खा


सनादि प्रत्ययाः

उपसर्गाः