कृदन्तरूपाणि - परि + राख् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिराखणम्
अनीयर्
परिराखणीयः - परिराखणीया
ण्वुल्
परिराखकः - परिराखिका
तुमुँन्
परिराखितुम्
तव्य
परिराखितव्यः - परिराखितव्या
तृच्
परिराखिता - परिराखित्री
ल्यप्
परिराख्य
क्तवतुँ
परिराखितवान् - परिराखितवती
क्त
परिराखितः - परिराखिता
शतृँ
परिराखन् - परिराखन्ती
ण्यत्
परिराख्यः - परिराख्या
अच्
परिराखः - परिराखा
घञ्
परिराखः
परिराखा


सनादि प्रत्ययाः

उपसर्गाः