कृदन्तरूपाणि - परि + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरङ्घणम्
अनीयर्
परिरङ्घणीयः - परिरङ्घणीया
ण्वुल्
परिरङ्घकः - परिरङ्घिका
तुमुँन्
परिरङ्घितुम्
तव्य
परिरङ्घितव्यः - परिरङ्घितव्या
तृच्
परिरङ्घिता - परिरङ्घित्री
ल्यप्
परिरङ्घ्य
क्तवतुँ
परिरङ्घितवान् - परिरङ्घितवती
क्त
परिरङ्घितः - परिरङ्घिता
शानच्
परिरङ्घमाणः - परिरङ्घमाणा
ण्यत्
परिरङ्घ्यः - परिरङ्घ्या
अच्
परिरङ्घः - परिरङ्घा
घञ्
परिरङ्घः
परिरङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः