कृदन्तरूपाणि - परि + यत् - यतीँ प्रयत्ने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परियतनम्
अनीयर्
परियतनीयः - परियतनीया
ण्वुल्
परियातकः - परियातिका
तुमुँन्
परियतितुम्
तव्य
परियतितव्यः - परियतितव्या
तृच्
परियतिता - परियतित्री
ल्यप्
परियत्य
क्तवतुँ
परियत्तवान् - परियत्तवती
क्त
परियत्तः - परियत्ता
शानच्
परियतमानः - परियतमाना
यत्
परियत्यः - परियत्या
अच्
परियतः - परियता
घञ्
परियातः
क्तिन्
परियत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः