कृदन्तरूपाणि - परि + मान् - मानँ पूजायाम् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमीमांसनम् / परिमाननम्
अनीयर्
परिमीमांसनीयः / परिमाननीयः - परिमीमांसनीया / परिमाननीया
ण्वुल्
परिमीमांसकः / परिमानकः - परिमीमांसिका / परिमानिका
तुमुँन्
परिमीमांसितुम् / परिमानितुम्
तव्य
परिमीमांसितव्यः / परिमानितव्यः - परिमीमांसितव्या / परिमानितव्या
तृच्
परिमीमांसिता / परिमानिता - परिमीमांसित्री / परिमानित्री
ल्यप्
परिमीमांस्य / परिमान्य
क्तवतुँ
परिमीमांसितवान् / परिमानितवान् - परिमीमांसितवती / परिमानितवती
क्त
परिमीमांसितः / परिमानितः - परिमीमांसिता / परिमानिता
शानच्
परिमीमांसमानः / परिमानमानः - परिमीमांसमाना / परिमानमाना
यत्
परिमीमांस्यः - परिमीमांस्या
ण्यत्
परिमान्यः - परिमान्या
अच्
परिमीमांसः / परिमानः - परिमीमांसा - परिमाना
घञ्
परिमीमांसः / परिमानः
परिमीमांसा / परिमाना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः