कृदन्तरूपाणि - परि + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमचनम्
अनीयर्
परिमचनीयः - परिमचनीया
ण्वुल्
परिमाचकः - परिमाचिका
तुमुँन्
परिमचितुम्
तव्य
परिमचितव्यः - परिमचितव्या
तृच्
परिमचिता - परिमचित्री
ल्यप्
परिमच्य
क्तवतुँ
परिमचितवान् - परिमचितवती
क्त
परिमचितः - परिमचिता
शानच्
परिमचमानः - परिमचमाना
ण्यत्
परिमाच्यः - परिमाच्या
अच्
परिमचः - परिमचा
घञ्
परिमाचः
क्तिन्
परिमक्तिः


सनादि प्रत्ययाः

उपसर्गाः