कृदन्तरूपाणि - परि + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपुन्थनम्
अनीयर्
परिपुन्थनीयः - परिपुन्थनीया
ण्वुल्
परिपुन्थकः - परिपुन्थिका
तुमुँन्
परिपुन्थितुम्
तव्य
परिपुन्थितव्यः - परिपुन्थितव्या
तृच्
परिपुन्थिता - परिपुन्थित्री
ल्यप्
परिपुन्थ्य
क्तवतुँ
परिपुन्थितवान् - परिपुन्थितवती
क्त
परिपुन्थितः - परिपुन्थिता
शतृँ
परिपुन्थन् - परिपुन्थन्ती
ण्यत्
परिपुन्थ्यः - परिपुन्थ्या
घञ्
परिपुन्थः
परिपुन्थः - परिपुन्था
परिपुन्था


सनादि प्रत्ययाः

उपसर्गाः