कृदन्तरूपाणि - परि + नङ्ख् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणङ्खनम्
अनीयर्
परिणङ्खनीयः - परिणङ्खनीया
ण्वुल्
परिणङ्खकः - परिणङ्खिका
तुमुँन्
परिणङ्खितुम्
तव्य
परिणङ्खितव्यः - परिणङ्खितव्या
तृच्
परिणङ्खिता - परिणङ्खित्री
ल्यप्
परिणङ्ख्य
क्तवतुँ
परिणङ्खितवान् - परिणङ्खितवती
क्त
परिणङ्खितः - परिणङ्खिता
शतृँ
परिणङ्खन् - परिणङ्खन्ती
ण्यत्
परिणङ्ख्यः - परिणङ्ख्या
अच्
परिणङ्खः - परिणङ्खा
घञ्
परिणङ्खः
परिणङ्खा


सनादि प्रत्ययाः

उपसर्गाः