कृदन्तरूपाणि - परि + ध्रेक् + यङ्लुक् + णिच् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदेध्रेकणम्
अनीयर्
परिदेध्रेकणीयः - परिदेध्रेकणीया
ण्वुल्
परिदेध्रेककः - परिदेध्रेकिका
तुमुँन्
परिदेध्रेकयितुम्
तव्य
परिदेध्रेकयितव्यः - परिदेध्रेकयितव्या
तृच्
परिदेध्रेकयिता - परिदेध्रेकयित्री
ल्यप्
परिदेध्रेक्य
क्तवतुँ
परिदेध्रेकितवान् - परिदेध्रेकितवती
क्त
परिदेध्रेकितः - परिदेध्रेकिता
शतृँ
परिदेध्रेकयन् - परिदेध्रेकयन्ती
शानच्
परिदेध्रेकयमाणः - परिदेध्रेकयमाणा
यत्
परिदेध्रेक्यः - परिदेध्रेक्या
अच्
परिदेध्रेकः - परिदेध्रेका
परिदेध्रेका


सनादि प्रत्ययाः

उपसर्गाः