कृदन्तरूपाणि - परि + ध्राघ् + यङ्लुक् + णिच् + सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदाध्राघयिषणम्
अनीयर्
परिदाध्राघयिषणीयः - परिदाध्राघयिषणीया
ण्वुल्
परिदाध्राघयिषकः - परिदाध्राघयिषिका
तुमुँन्
परिदाध्राघयिषितुम्
तव्य
परिदाध्राघयिषितव्यः - परिदाध्राघयिषितव्या
तृच्
परिदाध्राघयिषिता - परिदाध्राघयिषित्री
ल्यप्
परिदाध्राघयिष्य
क्तवतुँ
परिदाध्राघयिषितवान् - परिदाध्राघयिषितवती
क्त
परिदाध्राघयिषितः - परिदाध्राघयिषिता
शतृँ
परिदाध्राघयिषन् - परिदाध्राघयिषन्ती
शानच्
परिदाध्राघयिषमाणः - परिदाध्राघयिषमाणा
यत्
परिदाध्राघयिष्यः - परिदाध्राघयिष्या
अच्
परिदाध्राघयिषः - परिदाध्राघयिषा
घञ्
परिदाध्राघयिषः
परिदाध्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः