कृदन्तरूपाणि - परि + द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिद्राघणम्
अनीयर्
परिद्राघणीयः - परिद्राघणीया
ण्वुल्
परिद्राघकः - परिद्राघिका
तुमुँन्
परिद्राघितुम्
तव्य
परिद्राघितव्यः - परिद्राघितव्या
तृच्
परिद्राघिता - परिद्राघित्री
ल्यप्
परिद्राघ्य
क्तवतुँ
परिद्राघितवान् - परिद्राघितवती
क्त
परिद्राघितः - परिद्राघिता
शानच्
परिद्राघमाणः - परिद्राघमाणा
ण्यत्
परिद्राघ्यः - परिद्राघ्या
अच्
परिद्राघः - परिद्राघा
घञ्
परिद्राघः
परिद्राघा


सनादि प्रत्ययाः

उपसर्गाः