कृदन्तरूपाणि - परि + त्रन्द् - त्रदिँ चेष्टायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परित्रन्दनम्
अनीयर्
परित्रन्दनीयः - परित्रन्दनीया
ण्वुल्
परित्रन्दकः - परित्रन्दिका
तुमुँन्
परित्रन्दितुम्
तव्य
परित्रन्दितव्यः - परित्रन्दितव्या
तृच्
परित्रन्दिता - परित्रन्दित्री
ल्यप्
परित्रन्द्य
क्तवतुँ
परित्रन्दितवान् - परित्रन्दितवती
क्त
परित्रन्दितः - परित्रन्दिता
शतृँ
परित्रन्दन् - परित्रन्दन्ती
ण्यत्
परित्रन्द्यः - परित्रन्द्या
अच्
परित्रन्दः - परित्रन्दा
घञ्
परित्रन्दः
परित्रन्दा


सनादि प्रत्ययाः

उपसर्गाः